B 138-2 Mahākālasaṃhitā
Manuscript culture infobox
Filmed in: B 138/2
Title: Mahākālasaṃhitā
Dimensions: 40 x 14 cm x 456 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1917
Acc No.: NAK 5/4771
Remarks: A1289/10(f
Reel No. B 138/2
Inventory No. 32679
Title Mahākālasaṃhitā
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 40.0 x 14.0 cm
Binding Hole
Folios 456
Lines per Folio 11
Foliation
Date of Copying SAM 1917
King Upeṃdra Vikrama Sāhadeva
Place of Deposit NAK
Accession No. 5/4771
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ || ||
śrīmahākāla uvāca || ||
guhyakālyās tu mantrāṇām aṣṭādaśabhidā priye ||
sarvvāgameṣu gopyās te na prakāśyāḥ kadācana ||
mantrāṇāṃ bhedato dhyānabhedāḥ syur vvividhās tathā ||
yantrabhedā api tathā vāhanānāṃ bhidās tathā ||
yo maṃtro yena cābhyastas taṃn nāmnā saṃ(!) prakīrttitaḥ ||
brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye || (fol. 1v1–3)
End
na durbhikṣaṃ na cotpātaṃ na mārī nāgnitaskarāḥ ||
na tīrṇaṃ paracakraṃ ca nānya kecid upadravāḥ ||
praty ūhān nāśam āyāṃti ganaṃti vividhā mayāḥ ||
nākāle mṛ(!)yate kaścid eva yāho(!) na jāyate ||
na daridro na vā duḥkhī nopasargeṇa pīḍitāḥ ||
nākāle mṛtyuvān ko pi tasyai rāṣṭre bhijāyate || (fol. 207r3–5)
Colophon
|| iti śrīmahākālasaṃhitāyāṃ damanāropaṇapavitrārohaṇavidhānaṃ nāma caturddaśaḥ paṭalaḥ || 14 || samāpta(!) śubham || idaṃ pustakaṃ śrīmadrājakumāraśrīśrīśrīupeṃdravikramasāhadevasya saṃgrahaṃ || || śrīvikrama samvat 1917 sālam iti vaiśāṣavadi 12 roja3 || saṃpūrṇaṃ || || ❁ || (fol. 207r5–7)
Microfilm Details
Reel No. B 138/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000