B 138-2 Mahākālasaṃhitā

Template:IP

Manuscript culture infobox

Filmed in: B 138/2
Title: Mahākālasaṃhitā
Dimensions: 40 x 14 cm x 456 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1917
Acc No.: NAK 5/4771
Remarks: A1289/10(f


Reel No. B 138/2

Inventory No. 32679

Title Mahākālasaṃhitā

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 40.0 x 14.0 cm

Binding Hole

Folios 456

Lines per Folio 11

Foliation

Date of Copying SAM 1917

King Upeṃdra Vikrama Sāhadeva

Place of Deposit NAK

Accession No. 5/4771

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

śrīmahākāla uvāca ||    ||

guhyakālyās tu mantrāṇām aṣṭādaśabhidā priye ||
sarvvāgameṣu gopyās te na prakāśyāḥ kadācana ||
mantrāṇāṃ bhedato dhyānabhedāḥ syur vvividhās tathā ||
yantrabhedā api tathā vāhanānāṃ bhidās tathā ||
yo maṃtro yena cābhyastas taṃn nāmnā saṃ(!) prakīrttitaḥ ||
brahmaṇā ca vaśiṣṭhena rāmeṇa ca tathā priye || (fol. 1v1–3)

End

na durbhikṣaṃ na cotpātaṃ na mārī nāgnitaskarāḥ ||
na tīrṇaṃ paracakraṃ ca nānya kecid upadravāḥ ||
praty ūhān nāśam āyāṃti ganaṃti vividhā mayāḥ ||
nākāle mṛ(!)yate kaścid eva yāho(!) na jāyate ||
na daridro na vā duḥkhī nopasargeṇa pīḍitāḥ ||
nākāle mṛtyuvān ko pi tasyai rāṣṭre bhijāyate || (fol. 207r3–5)

Colophon

|| iti śrīmahākālasaṃhitāyāṃ damanāropaṇapavitrārohaṇavidhānaṃ nāma caturddaśaḥ paṭalaḥ || 14 || samāpta(!) śubham || idaṃ pustakaṃ śrīmadrājakumāraśrīśrīśrīupeṃdravikramasāhadevasya saṃgrahaṃ ||    || śrīvikrama samvat 1917 sālam iti vaiśāṣavadi 12 roja3 || saṃpūrṇaṃ ||    || ❁ || (fol. 207r5–7)

Microfilm Details

Reel No. B 138/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000